सप्तशती के मन्त्र

Hello  Friends ,

Today we are going to tell you  Mantras – सप्तशती के मन्त्र  so friends read and share it more  if you  like  सप्तशती के मन्त्र

 

॥ श्री दुर्गा सप्तशती ॥

सप्तशतीके कुछ सिद्ध सम्पुट-मन्त्र : – 

श्रीमार्कण्डेयराणान्तर्गत देवीमाहात्म्य में श्लोक’, ‘अर्धश्लोकऔर उवाचआदि मिलाकर ७०० मन्त्र हैं । यह माहात्म्य दुर्गासप्तशती के नाम से प्रसिद्ध है । सप्तशती अर्थ, धर्म, काम, मोक्ष – चारों पुरुषार्थों को प्रदान करने वाली है । जो पुरुष जिस भाव और जिस कामना से श्रद्धा एवं विधि के साथ सप्तशती का पारायण करता है, उसे उसी भावना और कामना के अनुसार निश्चय ही फल -सिद्धि होती है । इस बात का अनुभव अगणित पुरुषों को प्रत्यक्ष हो चुका है । यहाँ हम कुछ ऐसे चुने हुए मन्त्रों का उल्लेख करते हैं, जिनका सम्पुट देकर विधिवत् पारायण करने से विभिन्न पुरुषार्थों की व्यक्तिगत और सामूहिक रूप से सिद्धि होती है । इनमें अधिकांश सप्तशती के ही मन्त्र हैं और कुछ बाहर के भी हैं-  

सप्तशती के मन्त्र-  

 

(१) सामूहिक कल्याणके लिये-

देव्या यया ततमिदं जगदात्मशक्त्या

निश्शेषदेवगणशक्तिसमूहमूर्त्या।

तामम्बिकामखिलदेवमहर्षिपूज्यां

भक्त्या नता: स्म विदधातु शुभानि सा न:॥

 

(२) विश्वके अशुभ तथा भयका विनाश करनेके लिये-

यस्या: प्रभावमतुलं भगवाननन्तो

ब्रह्मा हरश्च न हि वक्तुमलं बलं च ।

सा चण्डिकाखिलजगत्परिपालनाय

नाशाय चाशुभभयस्य मतिं करोतु ॥

 

(३) विश्वकी रक्षा के लिये-

या श्री: स्वयं सुकृतिनां भवनेष्वलक्ष्मी:

पापात्मनां कृतधियां ह्रदयेषु बुद्धि: ।

श्रद्धा सतां कुलजनप्रभवस्य लज्जा

तां त्वां नता: स्म परिपालय देवि विश्वम्॥

 

(४) विश्वके अभ्युदयके लिये-

विश्वेश्वरि त्वं परिपासि विश्वं

विश्वात्मिका धारयसीति विश्वम्।

विश्वेशवन्द्या भवती भवन्ति

विश्वाश्रया ये त्वयि भक्तिनम्रा: ॥

 

(५) विश्वव्यापी विपत्तियोंके नाश के लिये-

देवि प्रपन्नार्तिहरे प्रसीद

प्रसीद मातर्जगतोऽखिलस्य ।

प्रसीद विश्वेश्वरि पाहि विश्वं

त्वमीश्वरी देवि चराचरस्य ॥

 

(६) विश्वके पाप – ताप – निवारणके लिये –

देवि प्रसीद परिपालय नोऽरिभीते-

र्नित्यं यथासुरवधादधुनैव सद्य : ।

पापानि सर्वजगतां प्रशमं नयाशु

उत्पातपाकजनितांश्च महोपसर्गान्॥

 

(७) विपत्ति-नाशके लिये-

शरणागतदीनार्तपरित्राणपरायणे ।

सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते॥४॥

 

(८)विपत्तिनाश और शुभकी लिये-

करोतु सा न: शुभहेतुरीश्वरी

शुभानि भद्राण्यभिहन्तु चापद: ।

 

(९) भय – नाश के लिये-

(क ) सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते।

भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते॥

(ख) एतत्ते वदनं सौम्यं लोचनत्रयभूषितम्।

पातु न: सर्वभीतिभ्य: कात्यायनि नमोऽस्तु ते ॥

(ग) ज्वालाकरालमत्युग्रमशेषासुरसूदनम् ।

त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तु ते ॥

 

(१०)पाप-नाशके लिये-

हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत्।

सा घण्टा पातु नो देवि पापेभ्योऽन: सुतानिव ॥

 

(११) रोग-नाशके लिये-

रोगानशोषानपहंसि तुष्टा

रूष्टा तु कामान्‌ सकलानभीष्टान्‌ ।

त्वामाश्रितानां न विपन्नराणां

त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥

 

(१२) महामारी-नाशके लिये-

ॐ जयन्ती मङ्गला काली भद्रकाली कपालिनी .

दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते ॥

 

(१३) आरोग्य और सौभाग्यकी प्राप्तिके लिये-

देहि सौभाग्यमारोग्यं देहि मे परमं सुखम् ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥

 

(१४) सुलक्षणा पत्नीकी प्राप्तिके लिये-

पत्नीं मनोरमां देहि मनोवृत्तानुसारिणीम् ।

तारिणि दुर्गसंसारसागरस्य कुलोद्भवाम् ॥२४॥

 

(१५ ) बाधा-शान्तिके लिये-

सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि ।

एवमेव त्वया कार्यमस्यद्वैरिविनाशनम्‌॥७॥

 

(१६) सर्वविध अभ्युदयके लिये-

ते सम्मता जनपदेषु धनानि तेषां

तेषां यशांसि न च सीदति धर्मवर्ग : ।

धन्यास्त एव निभृतात्मजभृत्यदारा

येषां सदाभ्युदयदा भवती प्रसन्ना ॥

 

(१७) दारिद्र्यदु:खादिनाशके लिये

दुर्गे स्मृता हरसि भीतिमशेषजन्तोः

स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।

दारिद्र्‌यदुःखभयहारिणि का त्वदन्या

सर्वोपकारकरणाय सदार्द्रचित्ता ॥

 

(१८) रक्षा पानेके लिये-

शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके ।

घण्टास्वनेन न: पाहि चापज्यानि:स्वनेन च ॥

 

(१९) समस्त विद्याओंकी और समस्त स्त्रियोंमें मातृभावकी प्राप्तिके लिये-

विद्या: समस्तास्तव देवि भेदा:

स्त्रिय: समस्ता: सकला जगत्सु ।

त्वयैकया पूरितमम्बयैतत्

का ते स्तुति: स्तव्यपरा परोक्ति : ॥

 

(२० ) सब प्रकारके कल्याणके लिये-

सर्वमंगलमंगल्ये शिवे सर्वार्थसाधिके।

शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते॥

 

(२१) शक्ति-प्राप्तिके लिये-

सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि ।

गुणाश्रये गुणमये नारायणि नमोऽस्तु ते ॥

 

(२२) प्रसन्नताकी प्राप्तिके लिये-

प्रणतानां प्रसीद त्वं देवि विश्वार्तिहारिणि ।

त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव ॥

 

(२३) विविध उपद्रवोंसे बचनेके लिये-

रक्षांसि यत्रोग्रविषाश्च नागा

यत्रारयो दस्युबलानि यत्र ।

दावानलो यत्र तथाब्धिमध्ये

तत्र स्थिता त्वंपरिपासि विश्वम्॥

 

(२४) बाधामुक्त होकर धन-पुत्रादिकी प्राप्तिके लिये-

सर्वाबाधाविनिर्मुक्तो धनधान्यसुतान्वित: ।

मनुष्यो मत्प्रसादेन भविष्यति न संशय : ॥

 

(२५)भुक्ति-मुक्तिकी प्राप्तिके लिये-

विधेहि देवि कल्याणं विधेहि परमां श्रियम् ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥

 

(२६) पापनाश तथा भक्तिकी प्राप्तिके लिये-

नतेभ्यः सर्वदा भक्त्या चण्डिके दुरितापहे ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥

 

(२७) स्वर्ग और मोक्षकी प्राप्तिके लिये-

सर्वभूता यदा देवी स्वर्गमुक्तिप्रदायिनी।

त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तय: ॥

 

(२८) स्वर्ग और मुक्तिके लिये-

सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते ।

स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु ते ॥

 

(२९) मोक्षकी प्राप्ति के लिये-

त्वं वैष्णवी शक्तिरनन्तवीर्या

विश्वस्य बीजं परमासि माया ।

सम्मोहितं देवि समस्तमेतत्

त्वं वै प्रसन्ना भुवि मुक्तिहेतु: ॥

 

(३०) स्वप्नमें सिद्धि-असिद्धि जाननेके लिये-

दुर्गे देवि नमस्तुभ्यं सर्वकामार्थसाधिके ।

मम सिद्धिमसिद्धिं वा स्वप्ने सर्वं प्रदर्शय ॥

ABC

सप्तशती के मन्त्र

अथ देव्याः कवचम्

सप्तशती के मन्त्र